Singular | Dual | Plural | |
Nominativo |
संयत्ता
saṁyattā |
संयत्ते
saṁyatte |
संयत्ताः
saṁyattāḥ |
Vocativo |
संयत्ते
saṁyatte |
संयत्ते
saṁyatte |
संयत्ताः
saṁyattāḥ |
Acusativo |
संयत्ताम्
saṁyattām |
संयत्ते
saṁyatte |
संयत्ताः
saṁyattāḥ |
Instrumental |
संयत्तया
saṁyattayā |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्ताभिः
saṁyattābhiḥ |
Dativo |
संयत्तायै
saṁyattāyai |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्ताभ्यः
saṁyattābhyaḥ |
Ablativo |
संयत्तायाः
saṁyattāyāḥ |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्ताभ्यः
saṁyattābhyaḥ |
Genitivo |
संयत्तायाः
saṁyattāyāḥ |
संयत्तयोः
saṁyattayoḥ |
संयत्तानाम्
saṁyattānām |
Locativo |
संयत्तायाम्
saṁyattāyām |
संयत्तयोः
saṁyattayoḥ |
संयत्तासु
saṁyattāsu |