Singular | Dual | Plural | |
Nominative |
संयत्तम्
saṁyattam |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
Vocative |
संयत्त
saṁyatta |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
Accusative |
संयत्तम्
saṁyattam |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
Instrumental |
संयत्तेन
saṁyattena |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तैः
saṁyattaiḥ |
Dative |
संयत्ताय
saṁyattāya |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
Ablative |
संयत्तात्
saṁyattāt |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
Genitive |
संयत्तस्य
saṁyattasya |
संयत्तयोः
saṁyattayoḥ |
संयत्तानाम्
saṁyattānām |
Locative |
संयत्ते
saṁyatte |
संयत्तयोः
saṁyattayoḥ |
संयत्तेषु
saṁyatteṣu |