| Singular | Dual | Plural | |
| Nominativo |
संयत्तम्
saṁyattam |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
| Vocativo |
संयत्त
saṁyatta |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
| Acusativo |
संयत्तम्
saṁyattam |
संयत्ते
saṁyatte |
संयत्तानि
saṁyattāni |
| Instrumental |
संयत्तेन
saṁyattena |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तैः
saṁyattaiḥ |
| Dativo |
संयत्ताय
saṁyattāya |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
| Ablativo |
संयत्तात्
saṁyattāt |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
| Genitivo |
संयत्तस्य
saṁyattasya |
संयत्तयोः
saṁyattayoḥ |
संयत्तानाम्
saṁyattānām |
| Locativo |
संयत्ते
saṁyatte |
संयत्तयोः
saṁyattayoḥ |
संयत्तेषु
saṁyatteṣu |