Sanskrit tools

Sanskrit declension


Declension of संयद्वर saṁyadvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वरः saṁyadvaraḥ
संयद्वरौ saṁyadvarau
संयद्वराः saṁyadvarāḥ
Vocative संयद्वर saṁyadvara
संयद्वरौ saṁyadvarau
संयद्वराः saṁyadvarāḥ
Accusative संयद्वरम् saṁyadvaram
संयद्वरौ saṁyadvarau
संयद्वरान् saṁyadvarān
Instrumental संयद्वरेण saṁyadvareṇa
संयद्वराभ्याम् saṁyadvarābhyām
संयद्वरैः saṁyadvaraiḥ
Dative संयद्वराय saṁyadvarāya
संयद्वराभ्याम् saṁyadvarābhyām
संयद्वरेभ्यः saṁyadvarebhyaḥ
Ablative संयद्वरात् saṁyadvarāt
संयद्वराभ्याम् saṁyadvarābhyām
संयद्वरेभ्यः saṁyadvarebhyaḥ
Genitive संयद्वरस्य saṁyadvarasya
संयद्वरयोः saṁyadvarayoḥ
संयद्वराणाम् saṁyadvarāṇām
Locative संयद्वरे saṁyadvare
संयद्वरयोः saṁyadvarayoḥ
संयद्वरेषु saṁyadvareṣu