| Singular | Dual | Plural |
Nominativo |
संयद्वरः
saṁyadvaraḥ
|
संयद्वरौ
saṁyadvarau
|
संयद्वराः
saṁyadvarāḥ
|
Vocativo |
संयद्वर
saṁyadvara
|
संयद्वरौ
saṁyadvarau
|
संयद्वराः
saṁyadvarāḥ
|
Acusativo |
संयद्वरम्
saṁyadvaram
|
संयद्वरौ
saṁyadvarau
|
संयद्वरान्
saṁyadvarān
|
Instrumental |
संयद्वरेण
saṁyadvareṇa
|
संयद्वराभ्याम्
saṁyadvarābhyām
|
संयद्वरैः
saṁyadvaraiḥ
|
Dativo |
संयद्वराय
saṁyadvarāya
|
संयद्वराभ्याम्
saṁyadvarābhyām
|
संयद्वरेभ्यः
saṁyadvarebhyaḥ
|
Ablativo |
संयद्वरात्
saṁyadvarāt
|
संयद्वराभ्याम्
saṁyadvarābhyām
|
संयद्वरेभ्यः
saṁyadvarebhyaḥ
|
Genitivo |
संयद्वरस्य
saṁyadvarasya
|
संयद्वरयोः
saṁyadvarayoḥ
|
संयद्वराणाम्
saṁyadvarāṇām
|
Locativo |
संयद्वरे
saṁyadvare
|
संयद्वरयोः
saṁyadvarayoḥ
|
संयद्वरेषु
saṁyadvareṣu
|