| Singular | Dual | Plural |
Nominative |
संयद्वस्वी
saṁyadvasvī
|
संयद्वस्व्यौ
saṁyadvasvyau
|
संयद्वस्व्यः
saṁyadvasvyaḥ
|
Vocative |
संयद्वस्वि
saṁyadvasvi
|
संयद्वस्व्यौ
saṁyadvasvyau
|
संयद्वस्व्यः
saṁyadvasvyaḥ
|
Accusative |
संयद्वस्वीम्
saṁyadvasvīm
|
संयद्वस्व्यौ
saṁyadvasvyau
|
संयद्वस्वीः
saṁyadvasvīḥ
|
Instrumental |
संयद्वस्व्या
saṁyadvasvyā
|
संयद्वस्वीभ्याम्
saṁyadvasvībhyām
|
संयद्वस्वीभिः
saṁyadvasvībhiḥ
|
Dative |
संयद्वस्व्यै
saṁyadvasvyai
|
संयद्वस्वीभ्याम्
saṁyadvasvībhyām
|
संयद्वस्वीभ्यः
saṁyadvasvībhyaḥ
|
Ablative |
संयद्वस्व्याः
saṁyadvasvyāḥ
|
संयद्वस्वीभ्याम्
saṁyadvasvībhyām
|
संयद्वस्वीभ्यः
saṁyadvasvībhyaḥ
|
Genitive |
संयद्वस्व्याः
saṁyadvasvyāḥ
|
संयद्वस्व्योः
saṁyadvasvyoḥ
|
संयद्वस्वीनाम्
saṁyadvasvīnām
|
Locative |
संयद्वस्व्याम्
saṁyadvasvyām
|
संयद्वस्व्योः
saṁyadvasvyoḥ
|
संयद्वस्वीषु
saṁyadvasvīṣu
|