Sanskrit tools

Sanskrit declension


Declension of संयद्वस्वी saṁyadvasvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative संयद्वस्वी saṁyadvasvī
संयद्वस्व्यौ saṁyadvasvyau
संयद्वस्व्यः saṁyadvasvyaḥ
Vocative संयद्वस्वि saṁyadvasvi
संयद्वस्व्यौ saṁyadvasvyau
संयद्वस्व्यः saṁyadvasvyaḥ
Accusative संयद्वस्वीम् saṁyadvasvīm
संयद्वस्व्यौ saṁyadvasvyau
संयद्वस्वीः saṁyadvasvīḥ
Instrumental संयद्वस्व्या saṁyadvasvyā
संयद्वस्वीभ्याम् saṁyadvasvībhyām
संयद्वस्वीभिः saṁyadvasvībhiḥ
Dative संयद्वस्व्यै saṁyadvasvyai
संयद्वस्वीभ्याम् saṁyadvasvībhyām
संयद्वस्वीभ्यः saṁyadvasvībhyaḥ
Ablative संयद्वस्व्याः saṁyadvasvyāḥ
संयद्वस्वीभ्याम् saṁyadvasvībhyām
संयद्वस्वीभ्यः saṁyadvasvībhyaḥ
Genitive संयद्वस्व्याः saṁyadvasvyāḥ
संयद्वस्व्योः saṁyadvasvyoḥ
संयद्वस्वीनाम् saṁyadvasvīnām
Locative संयद्वस्व्याम् saṁyadvasvyām
संयद्वस्व्योः saṁyadvasvyoḥ
संयद्वस्वीषु saṁyadvasvīṣu