| Singular | Dual | Plural |
Nominative |
संयद्वीरा
saṁyadvīrā
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Vocative |
संयद्वीरे
saṁyadvīre
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Accusative |
संयद्वीराम्
saṁyadvīrām
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Instrumental |
संयद्वीरया
saṁyadvīrayā
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभिः
saṁyadvīrābhiḥ
|
Dative |
संयद्वीरायै
saṁyadvīrāyai
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभ्यः
saṁyadvīrābhyaḥ
|
Ablative |
संयद्वीरायाः
saṁyadvīrāyāḥ
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभ्यः
saṁyadvīrābhyaḥ
|
Genitive |
संयद्वीरायाः
saṁyadvīrāyāḥ
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीराणाम्
saṁyadvīrāṇām
|
Locative |
संयद्वीरायाम्
saṁyadvīrāyām
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीरासु
saṁyadvīrāsu
|