Sanskrit tools

Sanskrit declension


Declension of संयद्वीरा saṁyadvīrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वीरा saṁyadvīrā
संयद्वीरे saṁyadvīre
संयद्वीराः saṁyadvīrāḥ
Vocative संयद्वीरे saṁyadvīre
संयद्वीरे saṁyadvīre
संयद्वीराः saṁyadvīrāḥ
Accusative संयद्वीराम् saṁyadvīrām
संयद्वीरे saṁyadvīre
संयद्वीराः saṁyadvīrāḥ
Instrumental संयद्वीरया saṁyadvīrayā
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीराभिः saṁyadvīrābhiḥ
Dative संयद्वीरायै saṁyadvīrāyai
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीराभ्यः saṁyadvīrābhyaḥ
Ablative संयद्वीरायाः saṁyadvīrāyāḥ
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीराभ्यः saṁyadvīrābhyaḥ
Genitive संयद्वीरायाः saṁyadvīrāyāḥ
संयद्वीरयोः saṁyadvīrayoḥ
संयद्वीराणाम् saṁyadvīrāṇām
Locative संयद्वीरायाम् saṁyadvīrāyām
संयद्वीरयोः saṁyadvīrayoḥ
संयद्वीरासु saṁyadvīrāsu