| Singular | Dual | Plural |
Nominativo |
संयद्वीरा
saṁyadvīrā
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Vocativo |
संयद्वीरे
saṁyadvīre
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Acusativo |
संयद्वीराम्
saṁyadvīrām
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराः
saṁyadvīrāḥ
|
Instrumental |
संयद्वीरया
saṁyadvīrayā
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभिः
saṁyadvīrābhiḥ
|
Dativo |
संयद्वीरायै
saṁyadvīrāyai
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभ्यः
saṁyadvīrābhyaḥ
|
Ablativo |
संयद्वीरायाः
saṁyadvīrāyāḥ
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीराभ्यः
saṁyadvīrābhyaḥ
|
Genitivo |
संयद्वीरायाः
saṁyadvīrāyāḥ
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीराणाम्
saṁyadvīrāṇām
|
Locativo |
संयद्वीरायाम्
saṁyadvīrāyām
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीरासु
saṁyadvīrāsu
|