Sanskrit tools

Sanskrit declension


Declension of संयद्वीर saṁyadvīra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वीरम् saṁyadvīram
संयद्वीरे saṁyadvīre
संयद्वीराणि saṁyadvīrāṇi
Vocative संयद्वीर saṁyadvīra
संयद्वीरे saṁyadvīre
संयद्वीराणि saṁyadvīrāṇi
Accusative संयद्वीरम् saṁyadvīram
संयद्वीरे saṁyadvīre
संयद्वीराणि saṁyadvīrāṇi
Instrumental संयद्वीरेण saṁyadvīreṇa
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीरैः saṁyadvīraiḥ
Dative संयद्वीराय saṁyadvīrāya
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीरेभ्यः saṁyadvīrebhyaḥ
Ablative संयद्वीरात् saṁyadvīrāt
संयद्वीराभ्याम् saṁyadvīrābhyām
संयद्वीरेभ्यः saṁyadvīrebhyaḥ
Genitive संयद्वीरस्य saṁyadvīrasya
संयद्वीरयोः saṁyadvīrayoḥ
संयद्वीराणाम् saṁyadvīrāṇām
Locative संयद्वीरे saṁyadvīre
संयद्वीरयोः saṁyadvīrayoḥ
संयद्वीरेषु saṁyadvīreṣu