| Singular | Dual | Plural |
Nominative |
संयद्वीरम्
saṁyadvīram
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Vocative |
संयद्वीर
saṁyadvīra
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Accusative |
संयद्वीरम्
saṁyadvīram
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Instrumental |
संयद्वीरेण
saṁyadvīreṇa
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरैः
saṁyadvīraiḥ
|
Dative |
संयद्वीराय
saṁyadvīrāya
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरेभ्यः
saṁyadvīrebhyaḥ
|
Ablative |
संयद्वीरात्
saṁyadvīrāt
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरेभ्यः
saṁyadvīrebhyaḥ
|
Genitive |
संयद्वीरस्य
saṁyadvīrasya
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीराणाम्
saṁyadvīrāṇām
|
Locative |
संयद्वीरे
saṁyadvīre
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीरेषु
saṁyadvīreṣu
|