| Singular | Dual | Plural |
Nominativo |
संयद्वीरम्
saṁyadvīram
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Vocativo |
संयद्वीर
saṁyadvīra
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Acusativo |
संयद्वीरम्
saṁyadvīram
|
संयद्वीरे
saṁyadvīre
|
संयद्वीराणि
saṁyadvīrāṇi
|
Instrumental |
संयद्वीरेण
saṁyadvīreṇa
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरैः
saṁyadvīraiḥ
|
Dativo |
संयद्वीराय
saṁyadvīrāya
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरेभ्यः
saṁyadvīrebhyaḥ
|
Ablativo |
संयद्वीरात्
saṁyadvīrāt
|
संयद्वीराभ्याम्
saṁyadvīrābhyām
|
संयद्वीरेभ्यः
saṁyadvīrebhyaḥ
|
Genitivo |
संयद्वीरस्य
saṁyadvīrasya
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीराणाम्
saṁyadvīrāṇām
|
Locativo |
संयद्वीरे
saṁyadvīre
|
संयद्वीरयोः
saṁyadvīrayoḥ
|
संयद्वीरेषु
saṁyadvīreṣu
|