| Singular | Dual | Plural |
Nominative |
संयन्त्रितः
saṁyantritaḥ
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रिताः
saṁyantritāḥ
|
Vocative |
संयन्त्रित
saṁyantrita
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रिताः
saṁyantritāḥ
|
Accusative |
संयन्त्रितम्
saṁyantritam
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रितान्
saṁyantritān
|
Instrumental |
संयन्त्रितेन
saṁyantritena
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितैः
saṁyantritaiḥ
|
Dative |
संयन्त्रिताय
saṁyantritāya
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितेभ्यः
saṁyantritebhyaḥ
|
Ablative |
संयन्त्रितात्
saṁyantritāt
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितेभ्यः
saṁyantritebhyaḥ
|
Genitive |
संयन्त्रितस्य
saṁyantritasya
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितानाम्
saṁyantritānām
|
Locative |
संयन्त्रिते
saṁyantrite
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितेषु
saṁyantriteṣu
|