| Singular | Dual | Plural |
Nominativo |
संयन्त्रितः
saṁyantritaḥ
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रिताः
saṁyantritāḥ
|
Vocativo |
संयन्त्रित
saṁyantrita
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रिताः
saṁyantritāḥ
|
Acusativo |
संयन्त्रितम्
saṁyantritam
|
संयन्त्रितौ
saṁyantritau
|
संयन्त्रितान्
saṁyantritān
|
Instrumental |
संयन्त्रितेन
saṁyantritena
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितैः
saṁyantritaiḥ
|
Dativo |
संयन्त्रिताय
saṁyantritāya
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितेभ्यः
saṁyantritebhyaḥ
|
Ablativo |
संयन्त्रितात्
saṁyantritāt
|
संयन्त्रिताभ्याम्
saṁyantritābhyām
|
संयन्त्रितेभ्यः
saṁyantritebhyaḥ
|
Genitivo |
संयन्त्रितस्य
saṁyantritasya
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितानाम्
saṁyantritānām
|
Locativo |
संयन्त्रिते
saṁyantrite
|
संयन्त्रितयोः
saṁyantritayoḥ
|
संयन्त्रितेषु
saṁyantriteṣu
|