| Singular | Dual | Plural | |
| Nominative |
संयता
saṁyatā |
संयते
saṁyate |
संयताः
saṁyatāḥ |
| Vocative |
संयते
saṁyate |
संयते
saṁyate |
संयताः
saṁyatāḥ |
| Accusative |
संयताम्
saṁyatām |
संयते
saṁyate |
संयताः
saṁyatāḥ |
| Instrumental |
संयतया
saṁyatayā |
संयताभ्याम्
saṁyatābhyām |
संयताभिः
saṁyatābhiḥ |
| Dative |
संयतायै
saṁyatāyai |
संयताभ्याम्
saṁyatābhyām |
संयताभ्यः
saṁyatābhyaḥ |
| Ablative |
संयतायाः
saṁyatāyāḥ |
संयताभ्याम्
saṁyatābhyām |
संयताभ्यः
saṁyatābhyaḥ |
| Genitive |
संयतायाः
saṁyatāyāḥ |
संयतयोः
saṁyatayoḥ |
संयतानाम्
saṁyatānām |
| Locative |
संयतायाम्
saṁyatāyām |
संयतयोः
saṁyatayoḥ |
संयतासु
saṁyatāsu |