Sanskrit tools

Sanskrit declension


Declension of संयता saṁyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयता saṁyatā
संयते saṁyate
संयताः saṁyatāḥ
Vocative संयते saṁyate
संयते saṁyate
संयताः saṁyatāḥ
Accusative संयताम् saṁyatām
संयते saṁyate
संयताः saṁyatāḥ
Instrumental संयतया saṁyatayā
संयताभ्याम् saṁyatābhyām
संयताभिः saṁyatābhiḥ
Dative संयतायै saṁyatāyai
संयताभ्याम् saṁyatābhyām
संयताभ्यः saṁyatābhyaḥ
Ablative संयतायाः saṁyatāyāḥ
संयताभ्याम् saṁyatābhyām
संयताभ्यः saṁyatābhyaḥ
Genitive संयतायाः saṁyatāyāḥ
संयतयोः saṁyatayoḥ
संयतानाम् saṁyatānām
Locative संयतायाम् saṁyatāyām
संयतयोः saṁyatayoḥ
संयतासु saṁyatāsu