Singular | Dual | Plural | |
Nominativo |
संयता
saṁyatā |
संयते
saṁyate |
संयताः
saṁyatāḥ |
Vocativo |
संयते
saṁyate |
संयते
saṁyate |
संयताः
saṁyatāḥ |
Acusativo |
संयताम्
saṁyatām |
संयते
saṁyate |
संयताः
saṁyatāḥ |
Instrumental |
संयतया
saṁyatayā |
संयताभ्याम्
saṁyatābhyām |
संयताभिः
saṁyatābhiḥ |
Dativo |
संयतायै
saṁyatāyai |
संयताभ्याम्
saṁyatābhyām |
संयताभ्यः
saṁyatābhyaḥ |
Ablativo |
संयतायाः
saṁyatāyāḥ |
संयताभ्याम्
saṁyatābhyām |
संयताभ्यः
saṁyatābhyaḥ |
Genitivo |
संयतायाः
saṁyatāyāḥ |
संयतयोः
saṁyatayoḥ |
संयतानाम्
saṁyatānām |
Locativo |
संयतायाम्
saṁyatāyām |
संयतयोः
saṁyatayoḥ |
संयतासु
saṁyatāsu |