Sanskrit tools

Sanskrit declension


Declension of संयतचेतस् saṁyatacetas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative संयतचेतः saṁyatacetaḥ
संयतचेतसी saṁyatacetasī
संयतचेतांसि saṁyatacetāṁsi
Vocative संयतचेतः saṁyatacetaḥ
संयतचेतसी saṁyatacetasī
संयतचेतांसि saṁyatacetāṁsi
Accusative संयतचेतः saṁyatacetaḥ
संयतचेतसी saṁyatacetasī
संयतचेतांसि saṁyatacetāṁsi
Instrumental संयतचेतसा saṁyatacetasā
संयतचेतोभ्याम् saṁyatacetobhyām
संयतचेतोभिः saṁyatacetobhiḥ
Dative संयतचेतसे saṁyatacetase
संयतचेतोभ्याम् saṁyatacetobhyām
संयतचेतोभ्यः saṁyatacetobhyaḥ
Ablative संयतचेतसः saṁyatacetasaḥ
संयतचेतोभ्याम् saṁyatacetobhyām
संयतचेतोभ्यः saṁyatacetobhyaḥ
Genitive संयतचेतसः saṁyatacetasaḥ
संयतचेतसोः saṁyatacetasoḥ
संयतचेतसाम् saṁyatacetasām
Locative संयतचेतसि saṁyatacetasi
संयतचेतसोः saṁyatacetasoḥ
संयतचेतःसु saṁyatacetaḥsu
संयतचेतस्सु saṁyatacetassu