| Singular | Dual | Plural | |
| Nominativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
| Vocativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
| Acusativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
| Instrumental |
संयतचेतसा
saṁyatacetasā |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभिः
saṁyatacetobhiḥ |
| Dativo |
संयतचेतसे
saṁyatacetase |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
| Ablativo |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
| Genitivo |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतसाम्
saṁyatacetasām |
| Locativo |
संयतचेतसि
saṁyatacetasi |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतःसु
saṁyatacetaḥsu संयतचेतस्सु saṁyatacetassu |