Singular | Dual | Plural | |
Nominativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
Vocativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
Acusativo |
संयतचेतः
saṁyatacetaḥ |
संयतचेतसी
saṁyatacetasī |
संयतचेतांसि
saṁyatacetāṁsi |
Instrumental |
संयतचेतसा
saṁyatacetasā |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभिः
saṁyatacetobhiḥ |
Dativo |
संयतचेतसे
saṁyatacetase |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
Ablativo |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतोभ्याम्
saṁyatacetobhyām |
संयतचेतोभ्यः
saṁyatacetobhyaḥ |
Genitivo |
संयतचेतसः
saṁyatacetasaḥ |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतसाम्
saṁyatacetasām |
Locativo |
संयतचेतसि
saṁyatacetasi |
संयतचेतसोः
saṁyatacetasoḥ |
संयतचेतःसु
saṁyatacetaḥsu संयतचेतस्सु saṁyatacetassu |