Sanskrit tools

Sanskrit declension


Declension of संयतप्राणा saṁyataprāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतप्राणा saṁyataprāṇā
संयतप्राणे saṁyataprāṇe
संयतप्राणाः saṁyataprāṇāḥ
Vocative संयतप्राणे saṁyataprāṇe
संयतप्राणे saṁyataprāṇe
संयतप्राणाः saṁyataprāṇāḥ
Accusative संयतप्राणाम् saṁyataprāṇām
संयतप्राणे saṁyataprāṇe
संयतप्राणाः saṁyataprāṇāḥ
Instrumental संयतप्राणया saṁyataprāṇayā
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणाभिः saṁyataprāṇābhiḥ
Dative संयतप्राणायै saṁyataprāṇāyai
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणाभ्यः saṁyataprāṇābhyaḥ
Ablative संयतप्राणायाः saṁyataprāṇāyāḥ
संयतप्राणाभ्याम् saṁyataprāṇābhyām
संयतप्राणाभ्यः saṁyataprāṇābhyaḥ
Genitive संयतप्राणायाः saṁyataprāṇāyāḥ
संयतप्राणयोः saṁyataprāṇayoḥ
संयतप्राणानाम् saṁyataprāṇānām
Locative संयतप्राणायाम् saṁyataprāṇāyām
संयतप्राणयोः saṁyataprāṇayoḥ
संयतप्राणासु saṁyataprāṇāsu