| Singular | Dual | Plural |
Nominative |
संयतप्राणा
saṁyataprāṇā
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Vocative |
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Accusative |
संयतप्राणाम्
saṁyataprāṇām
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Instrumental |
संयतप्राणया
saṁyataprāṇayā
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभिः
saṁyataprāṇābhiḥ
|
Dative |
संयतप्राणायै
saṁyataprāṇāyai
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभ्यः
saṁyataprāṇābhyaḥ
|
Ablative |
संयतप्राणायाः
saṁyataprāṇāyāḥ
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभ्यः
saṁyataprāṇābhyaḥ
|
Genitive |
संयतप्राणायाः
saṁyataprāṇāyāḥ
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणानाम्
saṁyataprāṇānām
|
Locative |
संयतप्राणायाम्
saṁyataprāṇāyām
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणासु
saṁyataprāṇāsu
|