| Singular | Dual | Plural |
Nominativo |
संयतप्राणा
saṁyataprāṇā
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Vocativo |
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Acusativo |
संयतप्राणाम्
saṁyataprāṇām
|
संयतप्राणे
saṁyataprāṇe
|
संयतप्राणाः
saṁyataprāṇāḥ
|
Instrumental |
संयतप्राणया
saṁyataprāṇayā
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभिः
saṁyataprāṇābhiḥ
|
Dativo |
संयतप्राणायै
saṁyataprāṇāyai
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभ्यः
saṁyataprāṇābhyaḥ
|
Ablativo |
संयतप्राणायाः
saṁyataprāṇāyāḥ
|
संयतप्राणाभ्याम्
saṁyataprāṇābhyām
|
संयतप्राणाभ्यः
saṁyataprāṇābhyaḥ
|
Genitivo |
संयतप्राणायाः
saṁyataprāṇāyāḥ
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणानाम्
saṁyataprāṇānām
|
Locativo |
संयतप्राणायाम्
saṁyataprāṇāyām
|
संयतप्राणयोः
saṁyataprāṇayoḥ
|
संयतप्राणासु
saṁyataprāṇāsu
|