Sanskrit tools

Sanskrit declension


Declension of संयतमानस saṁyatamānasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतमानसम् saṁyatamānasam
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Vocative संयतमानस saṁyatamānasa
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Accusative संयतमानसम् saṁyatamānasam
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Instrumental संयतमानसेन saṁyatamānasena
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसैः saṁyatamānasaiḥ
Dative संयतमानसाय saṁyatamānasāya
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसेभ्यः saṁyatamānasebhyaḥ
Ablative संयतमानसात् saṁyatamānasāt
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसेभ्यः saṁyatamānasebhyaḥ
Genitive संयतमानसस्य saṁyatamānasasya
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसानाम् saṁyatamānasānām
Locative संयतमानसे saṁyatamānase
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसेषु saṁyatamānaseṣu