Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयतमानस saṁyatamānasa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतमानसम् saṁyatamānasam
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Vocativo संयतमानस saṁyatamānasa
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Acusativo संयतमानसम् saṁyatamānasam
संयतमानसे saṁyatamānase
संयतमानसानि saṁyatamānasāni
Instrumental संयतमानसेन saṁyatamānasena
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसैः saṁyatamānasaiḥ
Dativo संयतमानसाय saṁyatamānasāya
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसेभ्यः saṁyatamānasebhyaḥ
Ablativo संयतमानसात् saṁyatamānasāt
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसेभ्यः saṁyatamānasebhyaḥ
Genitivo संयतमानसस्य saṁyatamānasasya
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसानाम् saṁyatamānasānām
Locativo संयतमानसे saṁyatamānase
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसेषु saṁyatamānaseṣu