| Singular | Dual | Plural |
| Nominativo |
संयतमानसम्
saṁyatamānasam
|
संयतमानसे
saṁyatamānase
|
संयतमानसानि
saṁyatamānasāni
|
| Vocativo |
संयतमानस
saṁyatamānasa
|
संयतमानसे
saṁyatamānase
|
संयतमानसानि
saṁyatamānasāni
|
| Acusativo |
संयतमानसम्
saṁyatamānasam
|
संयतमानसे
saṁyatamānase
|
संयतमानसानि
saṁyatamānasāni
|
| Instrumental |
संयतमानसेन
saṁyatamānasena
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसैः
saṁyatamānasaiḥ
|
| Dativo |
संयतमानसाय
saṁyatamānasāya
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसेभ्यः
saṁyatamānasebhyaḥ
|
| Ablativo |
संयतमानसात्
saṁyatamānasāt
|
संयतमानसाभ्याम्
saṁyatamānasābhyām
|
संयतमानसेभ्यः
saṁyatamānasebhyaḥ
|
| Genitivo |
संयतमानसस्य
saṁyatamānasasya
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसानाम्
saṁyatamānasānām
|
| Locativo |
संयतमानसे
saṁyatamānase
|
संयतमानसयोः
saṁyatamānasayoḥ
|
संयतमानसेषु
saṁyatamānaseṣu
|