| Singular | Dual | Plural |
| Nominative |
संयतमुखी
saṁyatamukhī
|
संयतमुख्यौ
saṁyatamukhyau
|
संयतमुख्यः
saṁyatamukhyaḥ
|
| Vocative |
संयतमुखि
saṁyatamukhi
|
संयतमुख्यौ
saṁyatamukhyau
|
संयतमुख्यः
saṁyatamukhyaḥ
|
| Accusative |
संयतमुखीम्
saṁyatamukhīm
|
संयतमुख्यौ
saṁyatamukhyau
|
संयतमुखीः
saṁyatamukhīḥ
|
| Instrumental |
संयतमुख्या
saṁyatamukhyā
|
संयतमुखीभ्याम्
saṁyatamukhībhyām
|
संयतमुखीभिः
saṁyatamukhībhiḥ
|
| Dative |
संयतमुख्यै
saṁyatamukhyai
|
संयतमुखीभ्याम्
saṁyatamukhībhyām
|
संयतमुखीभ्यः
saṁyatamukhībhyaḥ
|
| Ablative |
संयतमुख्याः
saṁyatamukhyāḥ
|
संयतमुखीभ्याम्
saṁyatamukhībhyām
|
संयतमुखीभ्यः
saṁyatamukhībhyaḥ
|
| Genitive |
संयतमुख्याः
saṁyatamukhyāḥ
|
संयतमुख्योः
saṁyatamukhyoḥ
|
संयतमुखीनाम्
saṁyatamukhīnām
|
| Locative |
संयतमुख्याम्
saṁyatamukhyām
|
संयतमुख्योः
saṁyatamukhyoḥ
|
संयतमुखीषु
saṁyatamukhīṣu
|