Sanskrit tools

Sanskrit declension


Declension of संयतमुखी saṁyatamukhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative संयतमुखी saṁyatamukhī
संयतमुख्यौ saṁyatamukhyau
संयतमुख्यः saṁyatamukhyaḥ
Vocative संयतमुखि saṁyatamukhi
संयतमुख्यौ saṁyatamukhyau
संयतमुख्यः saṁyatamukhyaḥ
Accusative संयतमुखीम् saṁyatamukhīm
संयतमुख्यौ saṁyatamukhyau
संयतमुखीः saṁyatamukhīḥ
Instrumental संयतमुख्या saṁyatamukhyā
संयतमुखीभ्याम् saṁyatamukhībhyām
संयतमुखीभिः saṁyatamukhībhiḥ
Dative संयतमुख्यै saṁyatamukhyai
संयतमुखीभ्याम् saṁyatamukhībhyām
संयतमुखीभ्यः saṁyatamukhībhyaḥ
Ablative संयतमुख्याः saṁyatamukhyāḥ
संयतमुखीभ्याम् saṁyatamukhībhyām
संयतमुखीभ्यः saṁyatamukhībhyaḥ
Genitive संयतमुख्याः saṁyatamukhyāḥ
संयतमुख्योः saṁyatamukhyoḥ
संयतमुखीनाम् saṁyatamukhīnām
Locative संयतमुख्याम् saṁyatamukhyām
संयतमुख्योः saṁyatamukhyoḥ
संयतमुखीषु saṁyatamukhīṣu