Sanskrit tools

Sanskrit declension


Declension of संयतमुख saṁyatamukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतमुखम् saṁyatamukham
संयतमुखे saṁyatamukhe
संयतमुखानि saṁyatamukhāni
Vocative संयतमुख saṁyatamukha
संयतमुखे saṁyatamukhe
संयतमुखानि saṁyatamukhāni
Accusative संयतमुखम् saṁyatamukham
संयतमुखे saṁyatamukhe
संयतमुखानि saṁyatamukhāni
Instrumental संयतमुखेन saṁyatamukhena
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखैः saṁyatamukhaiḥ
Dative संयतमुखाय saṁyatamukhāya
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखेभ्यः saṁyatamukhebhyaḥ
Ablative संयतमुखात् saṁyatamukhāt
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखेभ्यः saṁyatamukhebhyaḥ
Genitive संयतमुखस्य saṁyatamukhasya
संयतमुखयोः saṁyatamukhayoḥ
संयतमुखानाम् saṁyatamukhānām
Locative संयतमुखे saṁyatamukhe
संयतमुखयोः saṁyatamukhayoḥ
संयतमुखेषु saṁyatamukheṣu