| Singular | Dual | Plural |
| Nominative |
संयतमुखम्
saṁyatamukham
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
| Vocative |
संयतमुख
saṁyatamukha
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
| Accusative |
संयतमुखम्
saṁyatamukham
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
| Instrumental |
संयतमुखेन
saṁyatamukhena
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखैः
saṁyatamukhaiḥ
|
| Dative |
संयतमुखाय
saṁyatamukhāya
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
| Ablative |
संयतमुखात्
saṁyatamukhāt
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
| Genitive |
संयतमुखस्य
saṁyatamukhasya
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखानाम्
saṁyatamukhānām
|
| Locative |
संयतमुखे
saṁyatamukhe
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखेषु
saṁyatamukheṣu
|