| Singular | Dual | Plural |
Nominativo |
संयतमुखम्
saṁyatamukham
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
Vocativo |
संयतमुख
saṁyatamukha
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
Acusativo |
संयतमुखम्
saṁyatamukham
|
संयतमुखे
saṁyatamukhe
|
संयतमुखानि
saṁyatamukhāni
|
Instrumental |
संयतमुखेन
saṁyatamukhena
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखैः
saṁyatamukhaiḥ
|
Dativo |
संयतमुखाय
saṁyatamukhāya
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
Ablativo |
संयतमुखात्
saṁyatamukhāt
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
Genitivo |
संयतमुखस्य
saṁyatamukhasya
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखानाम्
saṁyatamukhānām
|
Locativo |
संयतमुखे
saṁyatamukhe
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखेषु
saṁyatamukheṣu
|