| Singular | Dual | Plural |
Nominative |
संयतमैथुना
saṁyatamaithunā
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Vocative |
संयतमैथुने
saṁyatamaithune
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Accusative |
संयतमैथुनाम्
saṁyatamaithunām
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Instrumental |
संयतमैथुनया
saṁyatamaithunayā
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभिः
saṁyatamaithunābhiḥ
|
Dative |
संयतमैथुनायै
saṁyatamaithunāyai
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
Ablative |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
Genitive |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनानाम्
saṁyatamaithunānām
|
Locative |
संयतमैथुनायाम्
saṁyatamaithunāyām
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनासु
saṁyatamaithunāsu
|