Sanskrit tools

Sanskrit declension


Declension of संयतमैथुना saṁyatamaithunā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतमैथुना saṁyatamaithunā
संयतमैथुने saṁyatamaithune
संयतमैथुनाः saṁyatamaithunāḥ
Vocative संयतमैथुने saṁyatamaithune
संयतमैथुने saṁyatamaithune
संयतमैथुनाः saṁyatamaithunāḥ
Accusative संयतमैथुनाम् saṁyatamaithunām
संयतमैथुने saṁyatamaithune
संयतमैथुनाः saṁyatamaithunāḥ
Instrumental संयतमैथुनया saṁyatamaithunayā
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनाभिः saṁyatamaithunābhiḥ
Dative संयतमैथुनायै saṁyatamaithunāyai
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनाभ्यः saṁyatamaithunābhyaḥ
Ablative संयतमैथुनायाः saṁyatamaithunāyāḥ
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनाभ्यः saṁyatamaithunābhyaḥ
Genitive संयतमैथुनायाः saṁyatamaithunāyāḥ
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनानाम् saṁyatamaithunānām
Locative संयतमैथुनायाम् saṁyatamaithunāyām
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनासु saṁyatamaithunāsu