| Singular | Dual | Plural |
Nominativo |
संयतमैथुना
saṁyatamaithunā
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Vocativo |
संयतमैथुने
saṁyatamaithune
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Acusativo |
संयतमैथुनाम्
saṁyatamaithunām
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
Instrumental |
संयतमैथुनया
saṁyatamaithunayā
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभिः
saṁyatamaithunābhiḥ
|
Dativo |
संयतमैथुनायै
saṁyatamaithunāyai
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
Ablativo |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
Genitivo |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनानाम्
saṁyatamaithunānām
|
Locativo |
संयतमैथुनायाम्
saṁyatamaithunāyām
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनासु
saṁyatamaithunāsu
|