| Singular | Dual | Plural |
| Nominativo |
संयतमैथुना
saṁyatamaithunā
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
| Vocativo |
संयतमैथुने
saṁyatamaithune
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
| Acusativo |
संयतमैथुनाम्
saṁyatamaithunām
|
संयतमैथुने
saṁyatamaithune
|
संयतमैथुनाः
saṁyatamaithunāḥ
|
| Instrumental |
संयतमैथुनया
saṁyatamaithunayā
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभिः
saṁyatamaithunābhiḥ
|
| Dativo |
संयतमैथुनायै
saṁyatamaithunāyai
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
| Ablativo |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनाभ्याम्
saṁyatamaithunābhyām
|
संयतमैथुनाभ्यः
saṁyatamaithunābhyaḥ
|
| Genitivo |
संयतमैथुनायाः
saṁyatamaithunāyāḥ
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनानाम्
saṁyatamaithunānām
|
| Locativo |
संयतमैथुनायाम्
saṁyatamaithunāyām
|
संयतमैथुनयोः
saṁyatamaithunayoḥ
|
संयतमैथुनासु
saṁyatamaithunāsu
|