Sanskrit tools

Sanskrit declension


Declension of संयतमैथुन saṁyatamaithuna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतमैथुनम् saṁyatamaithunam
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Vocative संयतमैथुन saṁyatamaithuna
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Accusative संयतमैथुनम् saṁyatamaithunam
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Instrumental संयतमैथुनेन saṁyatamaithunena
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनैः saṁyatamaithunaiḥ
Dative संयतमैथुनाय saṁyatamaithunāya
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनेभ्यः saṁyatamaithunebhyaḥ
Ablative संयतमैथुनात् saṁyatamaithunāt
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनेभ्यः saṁyatamaithunebhyaḥ
Genitive संयतमैथुनस्य saṁyatamaithunasya
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनानाम् saṁyatamaithunānām
Locative संयतमैथुने saṁyatamaithune
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनेषु saṁyatamaithuneṣu