Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयतमैथुन saṁyatamaithuna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतमैथुनम् saṁyatamaithunam
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Vocativo संयतमैथुन saṁyatamaithuna
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Acusativo संयतमैथुनम् saṁyatamaithunam
संयतमैथुने saṁyatamaithune
संयतमैथुनानि saṁyatamaithunāni
Instrumental संयतमैथुनेन saṁyatamaithunena
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनैः saṁyatamaithunaiḥ
Dativo संयतमैथुनाय saṁyatamaithunāya
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनेभ्यः saṁyatamaithunebhyaḥ
Ablativo संयतमैथुनात् saṁyatamaithunāt
संयतमैथुनाभ्याम् saṁyatamaithunābhyām
संयतमैथुनेभ्यः saṁyatamaithunebhyaḥ
Genitivo संयतमैथुनस्य saṁyatamaithunasya
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनानाम् saṁyatamaithunānām
Locativo संयतमैथुने saṁyatamaithune
संयतमैथुनयोः saṁyatamaithunayoḥ
संयतमैथुनेषु saṁyatamaithuneṣu