| Singular | Dual | Plural |
Nominative |
संयतवान्
saṁyatavān
|
संयतवन्तौ
saṁyatavantau
|
संयतवन्तः
saṁyatavantaḥ
|
Vocative |
संयतवन्
saṁyatavan
|
संयतवन्तौ
saṁyatavantau
|
संयतवन्तः
saṁyatavantaḥ
|
Accusative |
संयतवन्तम्
saṁyatavantam
|
संयतवन्तौ
saṁyatavantau
|
संयतवतः
saṁyatavataḥ
|
Instrumental |
संयतवता
saṁyatavatā
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भिः
saṁyatavadbhiḥ
|
Dative |
संयतवते
saṁyatavate
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भ्यः
saṁyatavadbhyaḥ
|
Ablative |
संयतवतः
saṁyatavataḥ
|
संयतवद्भ्याम्
saṁyatavadbhyām
|
संयतवद्भ्यः
saṁyatavadbhyaḥ
|
Genitive |
संयतवतः
saṁyatavataḥ
|
संयतवतोः
saṁyatavatoḥ
|
संयतवताम्
saṁyatavatām
|
Locative |
संयतवति
saṁyatavati
|
संयतवतोः
saṁyatavatoḥ
|
संयतवत्सु
saṁyatavatsu
|