Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयतवत् saṁyatavat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo संयतवान् saṁyatavān
संयतवन्तौ saṁyatavantau
संयतवन्तः saṁyatavantaḥ
Vocativo संयतवन् saṁyatavan
संयतवन्तौ saṁyatavantau
संयतवन्तः saṁyatavantaḥ
Acusativo संयतवन्तम् saṁyatavantam
संयतवन्तौ saṁyatavantau
संयतवतः saṁyatavataḥ
Instrumental संयतवता saṁyatavatā
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भिः saṁyatavadbhiḥ
Dativo संयतवते saṁyatavate
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Ablativo संयतवतः saṁyatavataḥ
संयतवद्भ्याम् saṁyatavadbhyām
संयतवद्भ्यः saṁyatavadbhyaḥ
Genitivo संयतवतः saṁyatavataḥ
संयतवतोः saṁyatavatoḥ
संयतवताम् saṁyatavatām
Locativo संयतवति saṁyatavati
संयतवतोः saṁyatavatoḥ
संयतवत्सु saṁyatavatsu