Sanskrit tools

Sanskrit declension


Declension of संयतवस्त्र saṁyatavastra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतवस्त्रम् saṁyatavastram
संयतवस्त्रे saṁyatavastre
संयतवस्त्राणि saṁyatavastrāṇi
Vocative संयतवस्त्र saṁyatavastra
संयतवस्त्रे saṁyatavastre
संयतवस्त्राणि saṁyatavastrāṇi
Accusative संयतवस्त्रम् saṁyatavastram
संयतवस्त्रे saṁyatavastre
संयतवस्त्राणि saṁyatavastrāṇi
Instrumental संयतवस्त्रेण saṁyatavastreṇa
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्रैः saṁyatavastraiḥ
Dative संयतवस्त्राय saṁyatavastrāya
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्रेभ्यः saṁyatavastrebhyaḥ
Ablative संयतवस्त्रात् saṁyatavastrāt
संयतवस्त्राभ्याम् saṁyatavastrābhyām
संयतवस्त्रेभ्यः saṁyatavastrebhyaḥ
Genitive संयतवस्त्रस्य saṁyatavastrasya
संयतवस्त्रयोः saṁyatavastrayoḥ
संयतवस्त्राणाम् saṁyatavastrāṇām
Locative संयतवस्त्रे saṁyatavastre
संयतवस्त्रयोः saṁyatavastrayoḥ
संयतवस्त्रेषु saṁyatavastreṣu