| Singular | Dual | Plural |
Nominativo |
संयतवस्त्रम्
saṁyatavastram
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राणि
saṁyatavastrāṇi
|
Vocativo |
संयतवस्त्र
saṁyatavastra
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राणि
saṁyatavastrāṇi
|
Acusativo |
संयतवस्त्रम्
saṁyatavastram
|
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्राणि
saṁyatavastrāṇi
|
Instrumental |
संयतवस्त्रेण
saṁyatavastreṇa
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रैः
saṁyatavastraiḥ
|
Dativo |
संयतवस्त्राय
saṁyatavastrāya
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रेभ्यः
saṁyatavastrebhyaḥ
|
Ablativo |
संयतवस्त्रात्
saṁyatavastrāt
|
संयतवस्त्राभ्याम्
saṁyatavastrābhyām
|
संयतवस्त्रेभ्यः
saṁyatavastrebhyaḥ
|
Genitivo |
संयतवस्त्रस्य
saṁyatavastrasya
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्राणाम्
saṁyatavastrāṇām
|
Locativo |
संयतवस्त्रे
saṁyatavastre
|
संयतवस्त्रयोः
saṁyatavastrayoḥ
|
संयतवस्त्रेषु
saṁyatavastreṣu
|