| Singular | Dual | Plural |
| Nominative |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Vocative |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Accusative |
संयतवाचम्
saṁyatavācam
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Instrumental |
संयतवाचा
saṁyatavācā
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भिः
saṁyatavāgbhiḥ
|
| Dative |
संयतवाचे
saṁyatavāce
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
| Ablative |
संयतवाचः
saṁyatavācaḥ
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
| Genitive |
संयतवाचः
saṁyatavācaḥ
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाचाम्
saṁyatavācām
|
| Locative |
संयतवाचि
saṁyatavāci
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाक्षु
saṁyatavākṣu
|