| Singular | Dual | Plural |
| Nominativo |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Vocativo |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Acusativo |
संयतवाचम्
saṁyatavācam
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
| Instrumental |
संयतवाचा
saṁyatavācā
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भिः
saṁyatavāgbhiḥ
|
| Dativo |
संयतवाचे
saṁyatavāce
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
| Ablativo |
संयतवाचः
saṁyatavācaḥ
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
| Genitivo |
संयतवाचः
saṁyatavācaḥ
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाचाम्
saṁyatavācām
|
| Locativo |
संयतवाचि
saṁyatavāci
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाक्षु
saṁyatavākṣu
|