| Singular | Dual | Plural |
Nominativo |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
Vocativo |
संयतवाक्
saṁyatavāk
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
Acusativo |
संयतवाचम्
saṁyatavācam
|
संयतवाचौ
saṁyatavācau
|
संयतवाचः
saṁyatavācaḥ
|
Instrumental |
संयतवाचा
saṁyatavācā
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भिः
saṁyatavāgbhiḥ
|
Dativo |
संयतवाचे
saṁyatavāce
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
Ablativo |
संयतवाचः
saṁyatavācaḥ
|
संयतवाग्भ्याम्
saṁyatavāgbhyām
|
संयतवाग्भ्यः
saṁyatavāgbhyaḥ
|
Genitivo |
संयतवाचः
saṁyatavācaḥ
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाचाम्
saṁyatavācām
|
Locativo |
संयतवाचि
saṁyatavāci
|
संयतवाचोः
saṁyatavācoḥ
|
संयतवाक्षु
saṁyatavākṣu
|