Sanskrit tools

Sanskrit declension


Declension of संयताक्ष saṁyatākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताक्षः saṁyatākṣaḥ
संयताक्षौ saṁyatākṣau
संयताक्षाः saṁyatākṣāḥ
Vocative संयताक्ष saṁyatākṣa
संयताक्षौ saṁyatākṣau
संयताक्षाः saṁyatākṣāḥ
Accusative संयताक्षम् saṁyatākṣam
संयताक्षौ saṁyatākṣau
संयताक्षान् saṁyatākṣān
Instrumental संयताक्षेण saṁyatākṣeṇa
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षैः saṁyatākṣaiḥ
Dative संयताक्षाय saṁyatākṣāya
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षेभ्यः saṁyatākṣebhyaḥ
Ablative संयताक्षात् saṁyatākṣāt
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षेभ्यः saṁyatākṣebhyaḥ
Genitive संयताक्षस्य saṁyatākṣasya
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षाणाम् saṁyatākṣāṇām
Locative संयताक्षे saṁyatākṣe
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षेषु saṁyatākṣeṣu