Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयताक्ष saṁyatākṣa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयताक्षः saṁyatākṣaḥ
संयताक्षौ saṁyatākṣau
संयताक्षाः saṁyatākṣāḥ
Vocativo संयताक्ष saṁyatākṣa
संयताक्षौ saṁyatākṣau
संयताक्षाः saṁyatākṣāḥ
Acusativo संयताक्षम् saṁyatākṣam
संयताक्षौ saṁyatākṣau
संयताक्षान् saṁyatākṣān
Instrumental संयताक्षेण saṁyatākṣeṇa
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षैः saṁyatākṣaiḥ
Dativo संयताक्षाय saṁyatākṣāya
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षेभ्यः saṁyatākṣebhyaḥ
Ablativo संयताक्षात् saṁyatākṣāt
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षेभ्यः saṁyatākṣebhyaḥ
Genitivo संयताक्षस्य saṁyatākṣasya
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षाणाम् saṁyatākṣāṇām
Locativo संयताक्षे saṁyatākṣe
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षेषु saṁyatākṣeṣu