Sanskrit tools

Sanskrit declension


Declension of संयताक्षा saṁyatākṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताक्षा saṁyatākṣā
संयताक्षे saṁyatākṣe
संयताक्षाः saṁyatākṣāḥ
Vocative संयताक्षे saṁyatākṣe
संयताक्षे saṁyatākṣe
संयताक्षाः saṁyatākṣāḥ
Accusative संयताक्षाम् saṁyatākṣām
संयताक्षे saṁyatākṣe
संयताक्षाः saṁyatākṣāḥ
Instrumental संयताक्षया saṁyatākṣayā
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षाभिः saṁyatākṣābhiḥ
Dative संयताक्षायै saṁyatākṣāyai
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षाभ्यः saṁyatākṣābhyaḥ
Ablative संयताक्षायाः saṁyatākṣāyāḥ
संयताक्षाभ्याम् saṁyatākṣābhyām
संयताक्षाभ्यः saṁyatākṣābhyaḥ
Genitive संयताक्षायाः saṁyatākṣāyāḥ
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षाणाम् saṁyatākṣāṇām
Locative संयताक्षायाम् saṁyatākṣāyām
संयताक्षयोः saṁyatākṣayoḥ
संयताक्षासु saṁyatākṣāsu