| Singular | Dual | Plural |
| Nominativo |
संयताक्षा
saṁyatākṣā
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
| Vocativo |
संयताक्षे
saṁyatākṣe
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
| Acusativo |
संयताक्षाम्
saṁyatākṣām
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
| Instrumental |
संयताक्षया
saṁyatākṣayā
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभिः
saṁyatākṣābhiḥ
|
| Dativo |
संयताक्षायै
saṁyatākṣāyai
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभ्यः
saṁyatākṣābhyaḥ
|
| Ablativo |
संयताक्षायाः
saṁyatākṣāyāḥ
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभ्यः
saṁyatākṣābhyaḥ
|
| Genitivo |
संयताक्षायाः
saṁyatākṣāyāḥ
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षाणाम्
saṁyatākṣāṇām
|
| Locativo |
संयताक्षायाम्
saṁyatākṣāyām
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षासु
saṁyatākṣāsu
|