| Singular | Dual | Plural |
Nominativo |
संयताक्षा
saṁyatākṣā
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
Vocativo |
संयताक्षे
saṁyatākṣe
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
Acusativo |
संयताक्षाम्
saṁyatākṣām
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाः
saṁyatākṣāḥ
|
Instrumental |
संयताक्षया
saṁyatākṣayā
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभिः
saṁyatākṣābhiḥ
|
Dativo |
संयताक्षायै
saṁyatākṣāyai
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभ्यः
saṁyatākṣābhyaḥ
|
Ablativo |
संयताक्षायाः
saṁyatākṣāyāḥ
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षाभ्यः
saṁyatākṣābhyaḥ
|
Genitivo |
संयताक्षायाः
saṁyatākṣāyāḥ
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षाणाम्
saṁyatākṣāṇām
|
Locativo |
संयताक्षायाम्
saṁyatākṣāyām
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षासु
saṁyatākṣāsu
|