| Singular | Dual | Plural |
Nominative |
संयताक्षम्
saṁyatākṣam
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Vocative |
संयताक्ष
saṁyatākṣa
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Accusative |
संयताक्षम्
saṁyatākṣam
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Instrumental |
संयताक्षेण
saṁyatākṣeṇa
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षैः
saṁyatākṣaiḥ
|
Dative |
संयताक्षाय
saṁyatākṣāya
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षेभ्यः
saṁyatākṣebhyaḥ
|
Ablative |
संयताक्षात्
saṁyatākṣāt
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षेभ्यः
saṁyatākṣebhyaḥ
|
Genitive |
संयताक्षस्य
saṁyatākṣasya
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षाणाम्
saṁyatākṣāṇām
|
Locative |
संयताक्षे
saṁyatākṣe
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षेषु
saṁyatākṣeṣu
|