| Singular | Dual | Plural |
Nominativo |
संयताक्षम्
saṁyatākṣam
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Vocativo |
संयताक्ष
saṁyatākṣa
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Acusativo |
संयताक्षम्
saṁyatākṣam
|
संयताक्षे
saṁyatākṣe
|
संयताक्षाणि
saṁyatākṣāṇi
|
Instrumental |
संयताक्षेण
saṁyatākṣeṇa
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षैः
saṁyatākṣaiḥ
|
Dativo |
संयताक्षाय
saṁyatākṣāya
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षेभ्यः
saṁyatākṣebhyaḥ
|
Ablativo |
संयताक्षात्
saṁyatākṣāt
|
संयताक्षाभ्याम्
saṁyatākṣābhyām
|
संयताक्षेभ्यः
saṁyatākṣebhyaḥ
|
Genitivo |
संयताक्षस्य
saṁyatākṣasya
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षाणाम्
saṁyatākṣāṇām
|
Locativo |
संयताक्षे
saṁyatākṣe
|
संयताक्षयोः
saṁyatākṣayoḥ
|
संयताक्षेषु
saṁyatākṣeṣu
|