Sanskrit tools

Sanskrit declension


Declension of संयताञ्जलि saṁyatāñjali, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयताञ्जलिः saṁyatāñjaliḥ
संयताञ्जली saṁyatāñjalī
संयताञ्जलयः saṁyatāñjalayaḥ
Vocative संयताञ्जले saṁyatāñjale
संयताञ्जली saṁyatāñjalī
संयताञ्जलयः saṁyatāñjalayaḥ
Accusative संयताञ्जलिम् saṁyatāñjalim
संयताञ्जली saṁyatāñjalī
संयताञ्जलीः saṁyatāñjalīḥ
Instrumental संयताञ्जल्या saṁyatāñjalyā
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभिः saṁyatāñjalibhiḥ
Dative संयताञ्जलये saṁyatāñjalaye
संयताञ्जल्यै saṁyatāñjalyai
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभ्यः saṁyatāñjalibhyaḥ
Ablative संयताञ्जलेः saṁyatāñjaleḥ
संयताञ्जल्याः saṁyatāñjalyāḥ
संयताञ्जलिभ्याम् saṁyatāñjalibhyām
संयताञ्जलिभ्यः saṁyatāñjalibhyaḥ
Genitive संयताञ्जलेः saṁyatāñjaleḥ
संयताञ्जल्याः saṁyatāñjalyāḥ
संयताञ्जल्योः saṁyatāñjalyoḥ
संयताञ्जलीनाम् saṁyatāñjalīnām
Locative संयताञ्जलौ saṁyatāñjalau
संयताञ्जल्याम् saṁyatāñjalyām
संयताञ्जल्योः saṁyatāñjalyoḥ
संयताञ्जलिषु saṁyatāñjaliṣu