Singular | Dual | Plural | |
Nominativo |
संयताञ्जलिः
saṁyatāñjaliḥ |
संयताञ्जली
saṁyatāñjalī |
संयताञ्जलयः
saṁyatāñjalayaḥ |
Vocativo |
संयताञ्जले
saṁyatāñjale |
संयताञ्जली
saṁyatāñjalī |
संयताञ्जलयः
saṁyatāñjalayaḥ |
Acusativo |
संयताञ्जलिम्
saṁyatāñjalim |
संयताञ्जली
saṁyatāñjalī |
संयताञ्जलीः
saṁyatāñjalīḥ |
Instrumental |
संयताञ्जल्या
saṁyatāñjalyā |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभिः
saṁyatāñjalibhiḥ |
Dativo |
संयताञ्जलये
saṁyatāñjalaye संयताञ्जल्यै saṁyatāñjalyai |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ |
Ablativo |
संयताञ्जलेः
saṁyatāñjaleḥ संयताञ्जल्याः saṁyatāñjalyāḥ |
संयताञ्जलिभ्याम्
saṁyatāñjalibhyām |
संयताञ्जलिभ्यः
saṁyatāñjalibhyaḥ |
Genitivo |
संयताञ्जलेः
saṁyatāñjaleḥ संयताञ्जल्याः saṁyatāñjalyāḥ |
संयताञ्जल्योः
saṁyatāñjalyoḥ |
संयताञ्जलीनाम्
saṁyatāñjalīnām |
Locativo |
संयताञ्जलौ
saṁyatāñjalau संयताञ्जल्याम् saṁyatāñjalyām |
संयताञ्जल्योः
saṁyatāñjalyoḥ |
संयताञ्जलिषु
saṁyatāñjaliṣu |