Sanskrit tools

Sanskrit declension


Declension of संयतात्मा saṁyatātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतात्मा saṁyatātmā
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Vocative संयतात्मे saṁyatātme
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Accusative संयतात्माम् saṁyatātmām
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Instrumental संयतात्मया saṁyatātmayā
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभिः saṁyatātmābhiḥ
Dative संयतात्मायै saṁyatātmāyai
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभ्यः saṁyatātmābhyaḥ
Ablative संयतात्मायाः saṁyatātmāyāḥ
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभ्यः saṁyatātmābhyaḥ
Genitive संयतात्मायाः saṁyatātmāyāḥ
संयतात्मयोः saṁyatātmayoḥ
संयतात्मानाम् saṁyatātmānām
Locative संयतात्मायाम् saṁyatātmāyām
संयतात्मयोः saṁyatātmayoḥ
संयतात्मासु saṁyatātmāsu