| Singular | Dual | Plural |
Nominative |
संयतात्मा
saṁyatātmā
|
संयतात्मे
saṁyatātme
|
संयतात्माः
saṁyatātmāḥ
|
Vocative |
संयतात्मे
saṁyatātme
|
संयतात्मे
saṁyatātme
|
संयतात्माः
saṁyatātmāḥ
|
Accusative |
संयतात्माम्
saṁyatātmām
|
संयतात्मे
saṁyatātme
|
संयतात्माः
saṁyatātmāḥ
|
Instrumental |
संयतात्मया
saṁyatātmayā
|
संयतात्माभ्याम्
saṁyatātmābhyām
|
संयतात्माभिः
saṁyatātmābhiḥ
|
Dative |
संयतात्मायै
saṁyatātmāyai
|
संयतात्माभ्याम्
saṁyatātmābhyām
|
संयतात्माभ्यः
saṁyatātmābhyaḥ
|
Ablative |
संयतात्मायाः
saṁyatātmāyāḥ
|
संयतात्माभ्याम्
saṁyatātmābhyām
|
संयतात्माभ्यः
saṁyatātmābhyaḥ
|
Genitive |
संयतात्मायाः
saṁyatātmāyāḥ
|
संयतात्मयोः
saṁyatātmayoḥ
|
संयतात्मानाम्
saṁyatātmānām
|
Locative |
संयतात्मायाम्
saṁyatātmāyām
|
संयतात्मयोः
saṁyatātmayoḥ
|
संयतात्मासु
saṁyatātmāsu
|