Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयतात्मा saṁyatātmā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतात्मा saṁyatātmā
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Vocativo संयतात्मे saṁyatātme
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Acusativo संयतात्माम् saṁyatātmām
संयतात्मे saṁyatātme
संयतात्माः saṁyatātmāḥ
Instrumental संयतात्मया saṁyatātmayā
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभिः saṁyatātmābhiḥ
Dativo संयतात्मायै saṁyatātmāyai
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभ्यः saṁyatātmābhyaḥ
Ablativo संयतात्मायाः saṁyatātmāyāḥ
संयतात्माभ्याम् saṁyatātmābhyām
संयतात्माभ्यः saṁyatātmābhyaḥ
Genitivo संयतात्मायाः saṁyatātmāyāḥ
संयतात्मयोः saṁyatātmayoḥ
संयतात्मानाम् saṁyatātmānām
Locativo संयतात्मायाम् saṁyatātmāyām
संयतात्मयोः saṁyatātmayoḥ
संयतात्मासु saṁyatātmāsu