Sanskrit tools

Sanskrit declension


Declension of संयतात्मन् saṁyatātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative संयतात्म saṁyatātma
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Vocative संयतात्म saṁyatātma
संयतात्मन् saṁyatātman
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Accusative संयतात्म saṁyatātma
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Instrumental संयतात्मना saṁyatātmanā
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभिः saṁyatātmabhiḥ
Dative संयतात्मने saṁyatātmane
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Ablative संयतात्मनः saṁyatātmanaḥ
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Genitive संयतात्मनः saṁyatātmanaḥ
संयतात्मनोः saṁyatātmanoḥ
संयतात्मनाम् saṁyatātmanām
Locative संयतात्मनि saṁyatātmani
संयतात्मनोः saṁyatātmanoḥ
संयतात्मसु saṁyatātmasu