Singular | Dual | Plural | |
Nominative |
संयतात्म
saṁyatātma |
संयतात्मनी
saṁyatātmanī |
संयतात्मानि
saṁyatātmāni |
Vocative |
संयतात्म
saṁyatātma संयतात्मन् saṁyatātman |
संयतात्मनी
saṁyatātmanī |
संयतात्मानि
saṁyatātmāni |
Accusative |
संयतात्म
saṁyatātma |
संयतात्मनी
saṁyatātmanī |
संयतात्मानि
saṁyatātmāni |
Instrumental |
संयतात्मना
saṁyatātmanā |
संयतात्मभ्याम्
saṁyatātmabhyām |
संयतात्मभिः
saṁyatātmabhiḥ |
Dative |
संयतात्मने
saṁyatātmane |
संयतात्मभ्याम्
saṁyatātmabhyām |
संयतात्मभ्यः
saṁyatātmabhyaḥ |
Ablative |
संयतात्मनः
saṁyatātmanaḥ |
संयतात्मभ्याम्
saṁyatātmabhyām |
संयतात्मभ्यः
saṁyatātmabhyaḥ |
Genitive |
संयतात्मनः
saṁyatātmanaḥ |
संयतात्मनोः
saṁyatātmanoḥ |
संयतात्मनाम्
saṁyatātmanām |
Locative |
संयतात्मनि
saṁyatātmani |
संयतात्मनोः
saṁyatātmanoḥ |
संयतात्मसु
saṁyatātmasu |