Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयतात्मन् saṁyatātman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo संयतात्म saṁyatātma
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Vocativo संयतात्म saṁyatātma
संयतात्मन् saṁyatātman
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Acusativo संयतात्म saṁyatātma
संयतात्मनी saṁyatātmanī
संयतात्मानि saṁyatātmāni
Instrumental संयतात्मना saṁyatātmanā
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभिः saṁyatātmabhiḥ
Dativo संयतात्मने saṁyatātmane
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Ablativo संयतात्मनः saṁyatātmanaḥ
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Genitivo संयतात्मनः saṁyatātmanaḥ
संयतात्मनोः saṁyatātmanoḥ
संयतात्मनाम् saṁyatātmanām
Locativo संयतात्मनि saṁyatātmani
संयतात्मनोः saṁyatātmanoḥ
संयतात्मसु saṁyatātmasu