Sanskrit tools

Sanskrit declension


Declension of समागत samāgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागतः samāgataḥ
समागतौ samāgatau
समागताः samāgatāḥ
Vocative समागत samāgata
समागतौ samāgatau
समागताः samāgatāḥ
Accusative समागतम् samāgatam
समागतौ samāgatau
समागतान् samāgatān
Instrumental समागतेन samāgatena
समागताभ्याम् samāgatābhyām
समागतैः samāgataiḥ
Dative समागताय samāgatāya
समागताभ्याम् samāgatābhyām
समागतेभ्यः samāgatebhyaḥ
Ablative समागतात् samāgatāt
समागताभ्याम् samāgatābhyām
समागतेभ्यः samāgatebhyaḥ
Genitive समागतस्य samāgatasya
समागतयोः samāgatayoḥ
समागतानाम् samāgatānām
Locative समागते samāgate
समागतयोः samāgatayoḥ
समागतेषु samāgateṣu