Singular | Dual | Plural | |
Nominativo |
समागतः
samāgataḥ |
समागतौ
samāgatau |
समागताः
samāgatāḥ |
Vocativo |
समागत
samāgata |
समागतौ
samāgatau |
समागताः
samāgatāḥ |
Acusativo |
समागतम्
samāgatam |
समागतौ
samāgatau |
समागतान्
samāgatān |
Instrumental |
समागतेन
samāgatena |
समागताभ्याम्
samāgatābhyām |
समागतैः
samāgataiḥ |
Dativo |
समागताय
samāgatāya |
समागताभ्याम्
samāgatābhyām |
समागतेभ्यः
samāgatebhyaḥ |
Ablativo |
समागतात्
samāgatāt |
समागताभ्याम्
samāgatābhyām |
समागतेभ्यः
samāgatebhyaḥ |
Genitivo |
समागतस्य
samāgatasya |
समागतयोः
samāgatayoḥ |
समागतानाम्
samāgatānām |
Locativo |
समागते
samāgate |
समागतयोः
samāgatayoḥ |
समागतेषु
samāgateṣu |