Singular | Dual | Plural | |
Nominative |
समागतिः
samāgatiḥ |
समागती
samāgatī |
समागतयः
samāgatayaḥ |
Vocative |
समागते
samāgate |
समागती
samāgatī |
समागतयः
samāgatayaḥ |
Accusative |
समागतिम्
samāgatim |
समागती
samāgatī |
समागतीः
samāgatīḥ |
Instrumental |
समागत्या
samāgatyā |
समागतिभ्याम्
samāgatibhyām |
समागतिभिः
samāgatibhiḥ |
Dative |
समागतये
samāgataye समागत्यै samāgatyai |
समागतिभ्याम्
samāgatibhyām |
समागतिभ्यः
samāgatibhyaḥ |
Ablative |
समागतेः
samāgateḥ समागत्याः samāgatyāḥ |
समागतिभ्याम्
samāgatibhyām |
समागतिभ्यः
samāgatibhyaḥ |
Genitive |
समागतेः
samāgateḥ समागत्याः samāgatyāḥ |
समागत्योः
samāgatyoḥ |
समागतीनाम्
samāgatīnām |
Locative |
समागतौ
samāgatau समागत्याम् samāgatyām |
समागत्योः
samāgatyoḥ |
समागतिषु
samāgatiṣu |