Sanskrit tools

Sanskrit declension


Declension of समागति samāgati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative समागतिः samāgatiḥ
समागती samāgatī
समागतयः samāgatayaḥ
Vocative समागते samāgate
समागती samāgatī
समागतयः samāgatayaḥ
Accusative समागतिम् samāgatim
समागती samāgatī
समागतीः samāgatīḥ
Instrumental समागत्या samāgatyā
समागतिभ्याम् samāgatibhyām
समागतिभिः samāgatibhiḥ
Dative समागतये samāgataye
समागत्यै samāgatyai
समागतिभ्याम् samāgatibhyām
समागतिभ्यः samāgatibhyaḥ
Ablative समागतेः samāgateḥ
समागत्याः samāgatyāḥ
समागतिभ्याम् samāgatibhyām
समागतिभ्यः samāgatibhyaḥ
Genitive समागतेः samāgateḥ
समागत्याः samāgatyāḥ
समागत्योः samāgatyoḥ
समागतीनाम् samāgatīnām
Locative समागतौ samāgatau
समागत्याम् samāgatyām
समागत्योः samāgatyoḥ
समागतिषु samāgatiṣu