Singular | Dual | Plural | |
Nominativo |
समागतिः
samāgatiḥ |
समागती
samāgatī |
समागतयः
samāgatayaḥ |
Vocativo |
समागते
samāgate |
समागती
samāgatī |
समागतयः
samāgatayaḥ |
Acusativo |
समागतिम्
samāgatim |
समागती
samāgatī |
समागतीः
samāgatīḥ |
Instrumental |
समागत्या
samāgatyā |
समागतिभ्याम्
samāgatibhyām |
समागतिभिः
samāgatibhiḥ |
Dativo |
समागतये
samāgataye समागत्यै samāgatyai |
समागतिभ्याम्
samāgatibhyām |
समागतिभ्यः
samāgatibhyaḥ |
Ablativo |
समागतेः
samāgateḥ समागत्याः samāgatyāḥ |
समागतिभ्याम्
samāgatibhyām |
समागतिभ्यः
samāgatibhyaḥ |
Genitivo |
समागतेः
samāgateḥ समागत्याः samāgatyāḥ |
समागत्योः
samāgatyoḥ |
समागतीनाम्
samāgatīnām |
Locativo |
समागतौ
samāgatau समागत्याम् samāgatyām |
समागत्योः
samāgatyoḥ |
समागतिषु
samāgatiṣu |