Sanskrit tools

Sanskrit declension


Declension of समागमकारिन् samāgamakārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative समागमकारी samāgamakārī
समागमकारिणौ samāgamakāriṇau
समागमकारिणः samāgamakāriṇaḥ
Vocative समागमकारिन् samāgamakārin
समागमकारिणौ samāgamakāriṇau
समागमकारिणः samāgamakāriṇaḥ
Accusative समागमकारिणम् samāgamakāriṇam
समागमकारिणौ samāgamakāriṇau
समागमकारिणः samāgamakāriṇaḥ
Instrumental समागमकारिणा samāgamakāriṇā
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभिः samāgamakāribhiḥ
Dative समागमकारिणे samāgamakāriṇe
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभ्यः samāgamakāribhyaḥ
Ablative समागमकारिणः samāgamakāriṇaḥ
समागमकारिभ्याम् samāgamakāribhyām
समागमकारिभ्यः samāgamakāribhyaḥ
Genitive समागमकारिणः samāgamakāriṇaḥ
समागमकारिणोः samāgamakāriṇoḥ
समागमकारिणम् samāgamakāriṇam
Locative समागमकारिणि samāgamakāriṇi
समागमकारिणोः samāgamakāriṇoḥ
समागमकारिषु samāgamakāriṣu