| Singular | Dual | Plural |
Nominative |
समागमकारी
samāgamakārī
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Vocative |
समागमकारिन्
samāgamakārin
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Accusative |
समागमकारिणम्
samāgamakāriṇam
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
Instrumental |
समागमकारिणा
samāgamakāriṇā
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभिः
samāgamakāribhiḥ
|
Dative |
समागमकारिणे
samāgamakāriṇe
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
Ablative |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
Genitive |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिणम्
samāgamakāriṇam
|
Locative |
समागमकारिणि
samāgamakāriṇi
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिषु
samāgamakāriṣu
|