| Singular | Dual | Plural |
| Nominative |
समागमकारी
samāgamakārī
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
| Vocative |
समागमकारिन्
samāgamakārin
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
| Accusative |
समागमकारिणम्
samāgamakāriṇam
|
समागमकारिणौ
samāgamakāriṇau
|
समागमकारिणः
samāgamakāriṇaḥ
|
| Instrumental |
समागमकारिणा
samāgamakāriṇā
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभिः
samāgamakāribhiḥ
|
| Dative |
समागमकारिणे
samāgamakāriṇe
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
| Ablative |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिभ्याम्
samāgamakāribhyām
|
समागमकारिभ्यः
samāgamakāribhyaḥ
|
| Genitive |
समागमकारिणः
samāgamakāriṇaḥ
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिणम्
samāgamakāriṇam
|
| Locative |
समागमकारिणि
samāgamakāriṇi
|
समागमकारिणोः
samāgamakāriṇoḥ
|
समागमकारिषु
samāgamakāriṣu
|